Declension table of ?kṛṣāku

Deva

MasculineSingularDualPlural
Nominativekṛṣākuḥ kṛṣākū kṛṣākavaḥ
Vocativekṛṣāko kṛṣākū kṛṣākavaḥ
Accusativekṛṣākum kṛṣākū kṛṣākūn
Instrumentalkṛṣākuṇā kṛṣākubhyām kṛṣākubhiḥ
Dativekṛṣākave kṛṣākubhyām kṛṣākubhyaḥ
Ablativekṛṣākoḥ kṛṣākubhyām kṛṣākubhyaḥ
Genitivekṛṣākoḥ kṛṣākvoḥ kṛṣākūṇām
Locativekṛṣākau kṛṣākvoḥ kṛṣākuṣu

Compound kṛṣāku -

Adverb -kṛṣāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria