Declension table of ?kṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣāṇam kṛṣāṇe kṛṣāṇāni
Vocativekṛṣāṇa kṛṣāṇe kṛṣāṇāni
Accusativekṛṣāṇam kṛṣāṇe kṛṣāṇāni
Instrumentalkṛṣāṇena kṛṣāṇābhyām kṛṣāṇaiḥ
Dativekṛṣāṇāya kṛṣāṇābhyām kṛṣāṇebhyaḥ
Ablativekṛṣāṇāt kṛṣāṇābhyām kṛṣāṇebhyaḥ
Genitivekṛṣāṇasya kṛṣāṇayoḥ kṛṣāṇānām
Locativekṛṣāṇe kṛṣāṇayoḥ kṛṣāṇeṣu

Compound kṛṣāṇa -

Adverb -kṛṣāṇam -kṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria