Declension table of ?kṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣāṇaḥ kṛṣāṇau kṛṣāṇāḥ
Vocativekṛṣāṇa kṛṣāṇau kṛṣāṇāḥ
Accusativekṛṣāṇam kṛṣāṇau kṛṣāṇān
Instrumentalkṛṣāṇena kṛṣāṇābhyām kṛṣāṇaiḥ kṛṣāṇebhiḥ
Dativekṛṣāṇāya kṛṣāṇābhyām kṛṣāṇebhyaḥ
Ablativekṛṣāṇāt kṛṣāṇābhyām kṛṣāṇebhyaḥ
Genitivekṛṣāṇasya kṛṣāṇayoḥ kṛṣāṇānām
Locativekṛṣāṇe kṛṣāṇayoḥ kṛṣāṇeṣu

Compound kṛṣāṇa -

Adverb -kṛṣāṇam -kṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria