Declension table of kṛṣa

Deva

MasculineSingularDualPlural
Nominativekṛṣaḥ kṛṣau kṛṣāḥ
Vocativekṛṣa kṛṣau kṛṣāḥ
Accusativekṛṣam kṛṣau kṛṣān
Instrumentalkṛṣeṇa kṛṣābhyām kṛṣaiḥ kṛṣebhiḥ
Dativekṛṣāya kṛṣābhyām kṛṣebhyaḥ
Ablativekṛṣāt kṛṣābhyām kṛṣebhyaḥ
Genitivekṛṣasya kṛṣayoḥ kṛṣāṇām
Locativekṛṣe kṛṣayoḥ kṛṣeṣu

Compound kṛṣa -

Adverb -kṛṣam -kṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria