Declension table of ?kṛṣṭyojasā

Deva

FeminineSingularDualPlural
Nominativekṛṣṭyojasā kṛṣṭyojase kṛṣṭyojasāḥ
Vocativekṛṣṭyojase kṛṣṭyojase kṛṣṭyojasāḥ
Accusativekṛṣṭyojasām kṛṣṭyojase kṛṣṭyojasāḥ
Instrumentalkṛṣṭyojasayā kṛṣṭyojasābhyām kṛṣṭyojasābhiḥ
Dativekṛṣṭyojasāyai kṛṣṭyojasābhyām kṛṣṭyojasābhyaḥ
Ablativekṛṣṭyojasāyāḥ kṛṣṭyojasābhyām kṛṣṭyojasābhyaḥ
Genitivekṛṣṭyojasāyāḥ kṛṣṭyojasayoḥ kṛṣṭyojasānām
Locativekṛṣṭyojasāyām kṛṣṭyojasayoḥ kṛṣṭyojasāsu

Adverb -kṛṣṭyojasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria