Declension table of ?kṛṣṭopta

Deva

MasculineSingularDualPlural
Nominativekṛṣṭoptaḥ kṛṣṭoptau kṛṣṭoptāḥ
Vocativekṛṣṭopta kṛṣṭoptau kṛṣṭoptāḥ
Accusativekṛṣṭoptam kṛṣṭoptau kṛṣṭoptān
Instrumentalkṛṣṭoptena kṛṣṭoptābhyām kṛṣṭoptaiḥ kṛṣṭoptebhiḥ
Dativekṛṣṭoptāya kṛṣṭoptābhyām kṛṣṭoptebhyaḥ
Ablativekṛṣṭoptāt kṛṣṭoptābhyām kṛṣṭoptebhyaḥ
Genitivekṛṣṭoptasya kṛṣṭoptayoḥ kṛṣṭoptānām
Locativekṛṣṭopte kṛṣṭoptayoḥ kṛṣṭopteṣu

Compound kṛṣṭopta -

Adverb -kṛṣṭoptam -kṛṣṭoptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria