Declension table of ?kṛṣṭihanā

Deva

FeminineSingularDualPlural
Nominativekṛṣṭihanā kṛṣṭihane kṛṣṭihanāḥ
Vocativekṛṣṭihane kṛṣṭihane kṛṣṭihanāḥ
Accusativekṛṣṭihanām kṛṣṭihane kṛṣṭihanāḥ
Instrumentalkṛṣṭihanayā kṛṣṭihanābhyām kṛṣṭihanābhiḥ
Dativekṛṣṭihanāyai kṛṣṭihanābhyām kṛṣṭihanābhyaḥ
Ablativekṛṣṭihanāyāḥ kṛṣṭihanābhyām kṛṣṭihanābhyaḥ
Genitivekṛṣṭihanāyāḥ kṛṣṭihanayoḥ kṛṣṭihanānām
Locativekṛṣṭihanāyām kṛṣṭihanayoḥ kṛṣṭihanāsu

Adverb -kṛṣṭihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria