Declension table of kṛṣṭihanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṭiha | kṛṣṭihnī kṛṣṭihanī | kṛṣṭihāni |
Vocative | kṛṣṭihan kṛṣṭiha | kṛṣṭihnī kṛṣṭihanī | kṛṣṭihāni |
Accusative | kṛṣṭiha | kṛṣṭihnī kṛṣṭihanī | kṛṣṭihāni |
Instrumental | kṛṣṭihnā | kṛṣṭihabhyām | kṛṣṭihabhiḥ |
Dative | kṛṣṭihne | kṛṣṭihabhyām | kṛṣṭihabhyaḥ |
Ablative | kṛṣṭihnaḥ | kṛṣṭihabhyām | kṛṣṭihabhyaḥ |
Genitive | kṛṣṭihnaḥ | kṛṣṭihnoḥ | kṛṣṭihnām |
Locative | kṛṣṭihni kṛṣṭihani | kṛṣṭihnoḥ | kṛṣṭihasu |