Declension table of ?kṛṣṭarādhi_ā

Deva

FeminineSingularDualPlural
Nominativekṛṣṭarādhi_ā kṛṣṭarādhi_e kṛṣṭarādhi_āḥ
Vocativekṛṣṭarādhi_e kṛṣṭarādhi_e kṛṣṭarādhi_āḥ
Accusativekṛṣṭarādhi_ām kṛṣṭarādhi_e kṛṣṭarādhi_āḥ
Instrumentalkṛṣṭarādhi_ayā kṛṣṭarādhi_ābhyām kṛṣṭarādhi_ābhiḥ
Dativekṛṣṭarādhi_āyai kṛṣṭarādhi_ābhyām kṛṣṭarādhi_ābhyaḥ
Ablativekṛṣṭarādhi_āyāḥ kṛṣṭarādhi_ābhyām kṛṣṭarādhi_ābhyaḥ
Genitivekṛṣṭarādhi_āyāḥ kṛṣṭarādhi_ayoḥ kṛṣṭarādhi_ānām
Locativekṛṣṭarādhi_āyām kṛṣṭarādhi_ayoḥ kṛṣṭarādhi_āsu

Adverb -kṛṣṭarādhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria