Declension table of kṛṣṭarādhiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṭarādhi | kṛṣṭarādhinī | kṛṣṭarādhīni |
Vocative | kṛṣṭarādhi | kṛṣṭarādhinī | kṛṣṭarādhīni |
Accusative | kṛṣṭarādhi | kṛṣṭarādhinī | kṛṣṭarādhīni |
Instrumental | kṛṣṭarādhinā | kṛṣṭarādhibhyām | kṛṣṭarādhibhiḥ |
Dative | kṛṣṭarādhine | kṛṣṭarādhibhyām | kṛṣṭarādhibhyaḥ |
Ablative | kṛṣṭarādhinaḥ | kṛṣṭarādhibhyām | kṛṣṭarādhibhyaḥ |
Genitive | kṛṣṭarādhinaḥ | kṛṣṭarādhinoḥ | kṛṣṭarādhīnām |
Locative | kṛṣṭarādhini | kṛṣṭarādhinoḥ | kṛṣṭarādhiṣu |