Declension table of ?kṛṣṭarādhi

Deva

MasculineSingularDualPlural
Nominativekṛṣṭarādhiḥ kṛṣṭarādhī kṛṣṭarādhayaḥ
Vocativekṛṣṭarādhe kṛṣṭarādhī kṛṣṭarādhayaḥ
Accusativekṛṣṭarādhim kṛṣṭarādhī kṛṣṭarādhīn
Instrumentalkṛṣṭarādhinā kṛṣṭarādhibhyām kṛṣṭarādhibhiḥ
Dativekṛṣṭarādhaye kṛṣṭarādhibhyām kṛṣṭarādhibhyaḥ
Ablativekṛṣṭarādheḥ kṛṣṭarādhibhyām kṛṣṭarādhibhyaḥ
Genitivekṛṣṭarādheḥ kṛṣṭarādhyoḥ kṛṣṭarādhīnām
Locativekṛṣṭarādhau kṛṣṭarādhyoḥ kṛṣṭarādhiṣu

Compound kṛṣṭarādhi -

Adverb -kṛṣṭarādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria