Declension table of ?kṛṣṭaphala

Deva

NeuterSingularDualPlural
Nominativekṛṣṭaphalam kṛṣṭaphale kṛṣṭaphalāni
Vocativekṛṣṭaphala kṛṣṭaphale kṛṣṭaphalāni
Accusativekṛṣṭaphalam kṛṣṭaphale kṛṣṭaphalāni
Instrumentalkṛṣṭaphalena kṛṣṭaphalābhyām kṛṣṭaphalaiḥ
Dativekṛṣṭaphalāya kṛṣṭaphalābhyām kṛṣṭaphalebhyaḥ
Ablativekṛṣṭaphalāt kṛṣṭaphalābhyām kṛṣṭaphalebhyaḥ
Genitivekṛṣṭaphalasya kṛṣṭaphalayoḥ kṛṣṭaphalānām
Locativekṛṣṭaphale kṛṣṭaphalayoḥ kṛṣṭaphaleṣu

Compound kṛṣṭaphala -

Adverb -kṛṣṭaphalam -kṛṣṭaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria