Declension table of kṛṣṭapacya

Deva

NeuterSingularDualPlural
Nominativekṛṣṭapacyam kṛṣṭapacye kṛṣṭapacyāni
Vocativekṛṣṭapacya kṛṣṭapacye kṛṣṭapacyāni
Accusativekṛṣṭapacyam kṛṣṭapacye kṛṣṭapacyāni
Instrumentalkṛṣṭapacyena kṛṣṭapacyābhyām kṛṣṭapacyaiḥ
Dativekṛṣṭapacyāya kṛṣṭapacyābhyām kṛṣṭapacyebhyaḥ
Ablativekṛṣṭapacyāt kṛṣṭapacyābhyām kṛṣṭapacyebhyaḥ
Genitivekṛṣṭapacyasya kṛṣṭapacyayoḥ kṛṣṭapacyānām
Locativekṛṣṭapacye kṛṣṭapacyayoḥ kṛṣṭapacyeṣu

Compound kṛṣṭapacya -

Adverb -kṛṣṭapacyam -kṛṣṭapacyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria