Declension table of kṛṣṭapacya

Deva

MasculineSingularDualPlural
Nominativekṛṣṭapacyaḥ kṛṣṭapacyau kṛṣṭapacyāḥ
Vocativekṛṣṭapacya kṛṣṭapacyau kṛṣṭapacyāḥ
Accusativekṛṣṭapacyam kṛṣṭapacyau kṛṣṭapacyān
Instrumentalkṛṣṭapacyena kṛṣṭapacyābhyām kṛṣṭapacyaiḥ kṛṣṭapacyebhiḥ
Dativekṛṣṭapacyāya kṛṣṭapacyābhyām kṛṣṭapacyebhyaḥ
Ablativekṛṣṭapacyāt kṛṣṭapacyābhyām kṛṣṭapacyebhyaḥ
Genitivekṛṣṭapacyasya kṛṣṭapacyayoḥ kṛṣṭapacyānām
Locativekṛṣṭapacye kṛṣṭapacyayoḥ kṛṣṭapacyeṣu

Compound kṛṣṭapacya -

Adverb -kṛṣṭapacyam -kṛṣṭapacyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria