Declension table of ?kṛṣṭapākyā

Deva

FeminineSingularDualPlural
Nominativekṛṣṭapākyā kṛṣṭapākye kṛṣṭapākyāḥ
Vocativekṛṣṭapākye kṛṣṭapākye kṛṣṭapākyāḥ
Accusativekṛṣṭapākyām kṛṣṭapākye kṛṣṭapākyāḥ
Instrumentalkṛṣṭapākyayā kṛṣṭapākyābhyām kṛṣṭapākyābhiḥ
Dativekṛṣṭapākyāyai kṛṣṭapākyābhyām kṛṣṭapākyābhyaḥ
Ablativekṛṣṭapākyāyāḥ kṛṣṭapākyābhyām kṛṣṭapākyābhyaḥ
Genitivekṛṣṭapākyāyāḥ kṛṣṭapākyayoḥ kṛṣṭapākyānām
Locativekṛṣṭapākyāyām kṛṣṭapākyayoḥ kṛṣṭapākyāsu

Adverb -kṛṣṭapākyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria