Declension table of ?kṛṣṭapākya

Deva

NeuterSingularDualPlural
Nominativekṛṣṭapākyam kṛṣṭapākye kṛṣṭapākyāni
Vocativekṛṣṭapākya kṛṣṭapākye kṛṣṭapākyāni
Accusativekṛṣṭapākyam kṛṣṭapākye kṛṣṭapākyāni
Instrumentalkṛṣṭapākyena kṛṣṭapākyābhyām kṛṣṭapākyaiḥ
Dativekṛṣṭapākyāya kṛṣṭapākyābhyām kṛṣṭapākyebhyaḥ
Ablativekṛṣṭapākyāt kṛṣṭapākyābhyām kṛṣṭapākyebhyaḥ
Genitivekṛṣṭapākyasya kṛṣṭapākyayoḥ kṛṣṭapākyānām
Locativekṛṣṭapākye kṛṣṭapākyayoḥ kṛṣṭapākyeṣu

Compound kṛṣṭapākya -

Adverb -kṛṣṭapākyam -kṛṣṭapākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria