Declension table of ?kṛṣṭapākya

Deva

MasculineSingularDualPlural
Nominativekṛṣṭapākyaḥ kṛṣṭapākyau kṛṣṭapākyāḥ
Vocativekṛṣṭapākya kṛṣṭapākyau kṛṣṭapākyāḥ
Accusativekṛṣṭapākyam kṛṣṭapākyau kṛṣṭapākyān
Instrumentalkṛṣṭapākyena kṛṣṭapākyābhyām kṛṣṭapākyaiḥ kṛṣṭapākyebhiḥ
Dativekṛṣṭapākyāya kṛṣṭapākyābhyām kṛṣṭapākyebhyaḥ
Ablativekṛṣṭapākyāt kṛṣṭapākyābhyām kṛṣṭapākyebhyaḥ
Genitivekṛṣṭapākyasya kṛṣṭapākyayoḥ kṛṣṭapākyānām
Locativekṛṣṭapākye kṛṣṭapākyayoḥ kṛṣṭapākyeṣu

Compound kṛṣṭapākya -

Adverb -kṛṣṭapākyam -kṛṣṭapākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria