Declension table of ?kṛṣṭabhūmijā

Deva

FeminineSingularDualPlural
Nominativekṛṣṭabhūmijā kṛṣṭabhūmije kṛṣṭabhūmijāḥ
Vocativekṛṣṭabhūmije kṛṣṭabhūmije kṛṣṭabhūmijāḥ
Accusativekṛṣṭabhūmijām kṛṣṭabhūmije kṛṣṭabhūmijāḥ
Instrumentalkṛṣṭabhūmijayā kṛṣṭabhūmijābhyām kṛṣṭabhūmijābhiḥ
Dativekṛṣṭabhūmijāyai kṛṣṭabhūmijābhyām kṛṣṭabhūmijābhyaḥ
Ablativekṛṣṭabhūmijāyāḥ kṛṣṭabhūmijābhyām kṛṣṭabhūmijābhyaḥ
Genitivekṛṣṭabhūmijāyāḥ kṛṣṭabhūmijayoḥ kṛṣṭabhūmijānām
Locativekṛṣṭabhūmijāyām kṛṣṭabhūmijayoḥ kṛṣṭabhūmijāsu

Adverb -kṛṣṭabhūmijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria