Declension table of ?kṛṣṇosyākhareṣṭhakā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇosyākhareṣṭhakā kṛṣṇosyākhareṣṭhake kṛṣṇosyākhareṣṭhakāḥ
Vocativekṛṣṇosyākhareṣṭhake kṛṣṇosyākhareṣṭhake kṛṣṇosyākhareṣṭhakāḥ
Accusativekṛṣṇosyākhareṣṭhakām kṛṣṇosyākhareṣṭhake kṛṣṇosyākhareṣṭhakāḥ
Instrumentalkṛṣṇosyākhareṣṭhakayā kṛṣṇosyākhareṣṭhakābhyām kṛṣṇosyākhareṣṭhakābhiḥ
Dativekṛṣṇosyākhareṣṭhakāyai kṛṣṇosyākhareṣṭhakābhyām kṛṣṇosyākhareṣṭhakābhyaḥ
Ablativekṛṣṇosyākhareṣṭhakāyāḥ kṛṣṇosyākhareṣṭhakābhyām kṛṣṇosyākhareṣṭhakābhyaḥ
Genitivekṛṣṇosyākhareṣṭhakāyāḥ kṛṣṇosyākhareṣṭhakayoḥ kṛṣṇosyākhareṣṭhakānām
Locativekṛṣṇosyākhareṣṭhakāyām kṛṣṇosyākhareṣṭhakayoḥ kṛṣṇosyākhareṣṭhakāsu

Adverb -kṛṣṇosyākhareṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria