Declension table of kṛṣṇosyākhareṣṭhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇosyākhareṣṭhakam | kṛṣṇosyākhareṣṭhake | kṛṣṇosyākhareṣṭhakāni |
Vocative | kṛṣṇosyākhareṣṭhaka | kṛṣṇosyākhareṣṭhake | kṛṣṇosyākhareṣṭhakāni |
Accusative | kṛṣṇosyākhareṣṭhakam | kṛṣṇosyākhareṣṭhake | kṛṣṇosyākhareṣṭhakāni |
Instrumental | kṛṣṇosyākhareṣṭhakena | kṛṣṇosyākhareṣṭhakābhyām | kṛṣṇosyākhareṣṭhakaiḥ |
Dative | kṛṣṇosyākhareṣṭhakāya | kṛṣṇosyākhareṣṭhakābhyām | kṛṣṇosyākhareṣṭhakebhyaḥ |
Ablative | kṛṣṇosyākhareṣṭhakāt | kṛṣṇosyākhareṣṭhakābhyām | kṛṣṇosyākhareṣṭhakebhyaḥ |
Genitive | kṛṣṇosyākhareṣṭhakasya | kṛṣṇosyākhareṣṭhakayoḥ | kṛṣṇosyākhareṣṭhakānām |
Locative | kṛṣṇosyākhareṣṭhake | kṛṣṇosyākhareṣṭhakayoḥ | kṛṣṇosyākhareṣṭhakeṣu |