Declension table of ?kṛṣṇosyākhareṣṭhaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇosyākhareṣṭhakaḥ kṛṣṇosyākhareṣṭhakau kṛṣṇosyākhareṣṭhakāḥ
Vocativekṛṣṇosyākhareṣṭhaka kṛṣṇosyākhareṣṭhakau kṛṣṇosyākhareṣṭhakāḥ
Accusativekṛṣṇosyākhareṣṭhakam kṛṣṇosyākhareṣṭhakau kṛṣṇosyākhareṣṭhakān
Instrumentalkṛṣṇosyākhareṣṭhakena kṛṣṇosyākhareṣṭhakābhyām kṛṣṇosyākhareṣṭhakaiḥ kṛṣṇosyākhareṣṭhakebhiḥ
Dativekṛṣṇosyākhareṣṭhakāya kṛṣṇosyākhareṣṭhakābhyām kṛṣṇosyākhareṣṭhakebhyaḥ
Ablativekṛṣṇosyākhareṣṭhakāt kṛṣṇosyākhareṣṭhakābhyām kṛṣṇosyākhareṣṭhakebhyaḥ
Genitivekṛṣṇosyākhareṣṭhakasya kṛṣṇosyākhareṣṭhakayoḥ kṛṣṇosyākhareṣṭhakānām
Locativekṛṣṇosyākhareṣṭhake kṛṣṇosyākhareṣṭhakayoḥ kṛṣṇosyākhareṣṭhakeṣu

Compound kṛṣṇosyākhareṣṭhaka -

Adverb -kṛṣṇosyākhareṣṭhakam -kṛṣṇosyākhareṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria