Declension table of ?kṛṣṇoraga

Deva

MasculineSingularDualPlural
Nominativekṛṣṇoragaḥ kṛṣṇoragau kṛṣṇoragāḥ
Vocativekṛṣṇoraga kṛṣṇoragau kṛṣṇoragāḥ
Accusativekṛṣṇoragam kṛṣṇoragau kṛṣṇoragān
Instrumentalkṛṣṇorageṇa kṛṣṇoragābhyām kṛṣṇoragaiḥ kṛṣṇoragebhiḥ
Dativekṛṣṇoragāya kṛṣṇoragābhyām kṛṣṇoragebhyaḥ
Ablativekṛṣṇoragāt kṛṣṇoragābhyām kṛṣṇoragebhyaḥ
Genitivekṛṣṇoragasya kṛṣṇoragayoḥ kṛṣṇoragāṇām
Locativekṛṣṇorage kṛṣṇoragayoḥ kṛṣṇorageṣu

Compound kṛṣṇoraga -

Adverb -kṛṣṇoragam -kṛṣṇoragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria