Declension table of ?kṛṣṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativekṛṣṇopaniṣat kṛṣṇopaniṣadau kṛṣṇopaniṣadaḥ
Vocativekṛṣṇopaniṣat kṛṣṇopaniṣadau kṛṣṇopaniṣadaḥ
Accusativekṛṣṇopaniṣadam kṛṣṇopaniṣadau kṛṣṇopaniṣadaḥ
Instrumentalkṛṣṇopaniṣadā kṛṣṇopaniṣadbhyām kṛṣṇopaniṣadbhiḥ
Dativekṛṣṇopaniṣade kṛṣṇopaniṣadbhyām kṛṣṇopaniṣadbhyaḥ
Ablativekṛṣṇopaniṣadaḥ kṛṣṇopaniṣadbhyām kṛṣṇopaniṣadbhyaḥ
Genitivekṛṣṇopaniṣadaḥ kṛṣṇopaniṣadoḥ kṛṣṇopaniṣadām
Locativekṛṣṇopaniṣadi kṛṣṇopaniṣadoḥ kṛṣṇopaniṣatsu

Compound kṛṣṇopaniṣat -

Adverb -kṛṣṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria