Declension table of ?kṛṣṇodara

Deva

MasculineSingularDualPlural
Nominativekṛṣṇodaraḥ kṛṣṇodarau kṛṣṇodarāḥ
Vocativekṛṣṇodara kṛṣṇodarau kṛṣṇodarāḥ
Accusativekṛṣṇodaram kṛṣṇodarau kṛṣṇodarān
Instrumentalkṛṣṇodareṇa kṛṣṇodarābhyām kṛṣṇodaraiḥ kṛṣṇodarebhiḥ
Dativekṛṣṇodarāya kṛṣṇodarābhyām kṛṣṇodarebhyaḥ
Ablativekṛṣṇodarāt kṛṣṇodarābhyām kṛṣṇodarebhyaḥ
Genitivekṛṣṇodarasya kṛṣṇodarayoḥ kṛṣṇodarāṇām
Locativekṛṣṇodare kṛṣṇodarayoḥ kṛṣṇodareṣu

Compound kṛṣṇodara -

Adverb -kṛṣṇodaram -kṛṣṇodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria