Declension table of ?kṛṣṇiya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇiyaḥ kṛṣṇiyau kṛṣṇiyāḥ
Vocativekṛṣṇiya kṛṣṇiyau kṛṣṇiyāḥ
Accusativekṛṣṇiyam kṛṣṇiyau kṛṣṇiyān
Instrumentalkṛṣṇiyena kṛṣṇiyābhyām kṛṣṇiyaiḥ kṛṣṇiyebhiḥ
Dativekṛṣṇiyāya kṛṣṇiyābhyām kṛṣṇiyebhyaḥ
Ablativekṛṣṇiyāt kṛṣṇiyābhyām kṛṣṇiyebhyaḥ
Genitivekṛṣṇiyasya kṛṣṇiyayoḥ kṛṣṇiyānām
Locativekṛṣṇiye kṛṣṇiyayoḥ kṛṣṇiyeṣu

Compound kṛṣṇiya -

Adverb -kṛṣṇiyam -kṛṣṇiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria