Declension table of ?kṛṣṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇīkaraṇam kṛṣṇīkaraṇe kṛṣṇīkaraṇāni
Vocativekṛṣṇīkaraṇa kṛṣṇīkaraṇe kṛṣṇīkaraṇāni
Accusativekṛṣṇīkaraṇam kṛṣṇīkaraṇe kṛṣṇīkaraṇāni
Instrumentalkṛṣṇīkaraṇena kṛṣṇīkaraṇābhyām kṛṣṇīkaraṇaiḥ
Dativekṛṣṇīkaraṇāya kṛṣṇīkaraṇābhyām kṛṣṇīkaraṇebhyaḥ
Ablativekṛṣṇīkaraṇāt kṛṣṇīkaraṇābhyām kṛṣṇīkaraṇebhyaḥ
Genitivekṛṣṇīkaraṇasya kṛṣṇīkaraṇayoḥ kṛṣṇīkaraṇānām
Locativekṛṣṇīkaraṇe kṛṣṇīkaraṇayoḥ kṛṣṇīkaraṇeṣu

Compound kṛṣṇīkaraṇa -

Adverb -kṛṣṇīkaraṇam -kṛṣṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria