Declension table of kṛṣṇīkaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇīkaraṇam | kṛṣṇīkaraṇe | kṛṣṇīkaraṇāni |
Vocative | kṛṣṇīkaraṇa | kṛṣṇīkaraṇe | kṛṣṇīkaraṇāni |
Accusative | kṛṣṇīkaraṇam | kṛṣṇīkaraṇe | kṛṣṇīkaraṇāni |
Instrumental | kṛṣṇīkaraṇena | kṛṣṇīkaraṇābhyām | kṛṣṇīkaraṇaiḥ |
Dative | kṛṣṇīkaraṇāya | kṛṣṇīkaraṇābhyām | kṛṣṇīkaraṇebhyaḥ |
Ablative | kṛṣṇīkaraṇāt | kṛṣṇīkaraṇābhyām | kṛṣṇīkaraṇebhyaḥ |
Genitive | kṛṣṇīkaraṇasya | kṛṣṇīkaraṇayoḥ | kṛṣṇīkaraṇānām |
Locative | kṛṣṇīkaraṇe | kṛṣṇīkaraṇayoḥ | kṛṣṇīkaraṇeṣu |