Declension table of ?kṛṣṇeya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇeyaḥ kṛṣṇeyau kṛṣṇeyāḥ
Vocativekṛṣṇeya kṛṣṇeyau kṛṣṇeyāḥ
Accusativekṛṣṇeyam kṛṣṇeyau kṛṣṇeyān
Instrumentalkṛṣṇeyena kṛṣṇeyābhyām kṛṣṇeyaiḥ kṛṣṇeyebhiḥ
Dativekṛṣṇeyāya kṛṣṇeyābhyām kṛṣṇeyebhyaḥ
Ablativekṛṣṇeyāt kṛṣṇeyābhyām kṛṣṇeyebhyaḥ
Genitivekṛṣṇeyasya kṛṣṇeyayoḥ kṛṣṇeyānām
Locativekṛṣṇeye kṛṣṇeyayoḥ kṛṣṇeyeṣu

Compound kṛṣṇeya -

Adverb -kṛṣṇeyam -kṛṣṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria