Declension table of ?kṛṣṇaśimbī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśimbī kṛṣṇaśimbyau kṛṣṇaśimbyaḥ
Vocativekṛṣṇaśimbi kṛṣṇaśimbyau kṛṣṇaśimbyaḥ
Accusativekṛṣṇaśimbīm kṛṣṇaśimbyau kṛṣṇaśimbīḥ
Instrumentalkṛṣṇaśimbyā kṛṣṇaśimbībhyām kṛṣṇaśimbībhiḥ
Dativekṛṣṇaśimbyai kṛṣṇaśimbībhyām kṛṣṇaśimbībhyaḥ
Ablativekṛṣṇaśimbyāḥ kṛṣṇaśimbībhyām kṛṣṇaśimbībhyaḥ
Genitivekṛṣṇaśimbyāḥ kṛṣṇaśimbyoḥ kṛṣṇaśimbīnām
Locativekṛṣṇaśimbyām kṛṣṇaśimbyoḥ kṛṣṇaśimbīṣu

Compound kṛṣṇaśimbi - kṛṣṇaśimbī -

Adverb -kṛṣṇaśimbi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria