Declension table of ?kṛṣṇaśilā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśilā kṛṣṇaśile kṛṣṇaśilāḥ
Vocativekṛṣṇaśile kṛṣṇaśile kṛṣṇaśilāḥ
Accusativekṛṣṇaśilām kṛṣṇaśile kṛṣṇaśilāḥ
Instrumentalkṛṣṇaśilayā kṛṣṇaśilābhyām kṛṣṇaśilābhiḥ
Dativekṛṣṇaśilāyai kṛṣṇaśilābhyām kṛṣṇaśilābhyaḥ
Ablativekṛṣṇaśilāyāḥ kṛṣṇaśilābhyām kṛṣṇaśilābhyaḥ
Genitivekṛṣṇaśilāyāḥ kṛṣṇaśilayoḥ kṛṣṇaśilānām
Locativekṛṣṇaśilāyām kṛṣṇaśilayoḥ kṛṣṇaśilāsu

Adverb -kṛṣṇaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria