Declension table of ?kṛṣṇaśīrṣan

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaśīrṣa kṛṣṇaśīrṣṇī kṛṣṇaśīrṣaṇī kṛṣṇaśīrṣāṇi
Vocativekṛṣṇaśīrṣan kṛṣṇaśīrṣa kṛṣṇaśīrṣṇī kṛṣṇaśīrṣaṇī kṛṣṇaśīrṣāṇi
Accusativekṛṣṇaśīrṣa kṛṣṇaśīrṣṇī kṛṣṇaśīrṣaṇī kṛṣṇaśīrṣāṇi
Instrumentalkṛṣṇaśīrṣṇā kṛṣṇaśīrṣabhyām kṛṣṇaśīrṣabhiḥ
Dativekṛṣṇaśīrṣṇe kṛṣṇaśīrṣabhyām kṛṣṇaśīrṣabhyaḥ
Ablativekṛṣṇaśīrṣṇaḥ kṛṣṇaśīrṣabhyām kṛṣṇaśīrṣabhyaḥ
Genitivekṛṣṇaśīrṣṇaḥ kṛṣṇaśīrṣṇoḥ kṛṣṇaśīrṣṇām
Locativekṛṣṇaśīrṣṇi kṛṣṇaśīrṣaṇi kṛṣṇaśīrṣṇoḥ kṛṣṇaśīrṣasu

Compound kṛṣṇaśīrṣa -

Adverb -kṛṣṇaśīrṣa -kṛṣṇaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria