Declension table of ?kṛṣṇaśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśīrṣaṇā kṛṣṇaśīrṣaṇe kṛṣṇaśīrṣaṇāḥ
Vocativekṛṣṇaśīrṣaṇe kṛṣṇaśīrṣaṇe kṛṣṇaśīrṣaṇāḥ
Accusativekṛṣṇaśīrṣaṇām kṛṣṇaśīrṣaṇe kṛṣṇaśīrṣaṇāḥ
Instrumentalkṛṣṇaśīrṣaṇayā kṛṣṇaśīrṣaṇābhyām kṛṣṇaśīrṣaṇābhiḥ
Dativekṛṣṇaśīrṣaṇāyai kṛṣṇaśīrṣaṇābhyām kṛṣṇaśīrṣaṇābhyaḥ
Ablativekṛṣṇaśīrṣaṇāyāḥ kṛṣṇaśīrṣaṇābhyām kṛṣṇaśīrṣaṇābhyaḥ
Genitivekṛṣṇaśīrṣaṇāyāḥ kṛṣṇaśīrṣaṇayoḥ kṛṣṇaśīrṣaṇānām
Locativekṛṣṇaśīrṣaṇāyām kṛṣṇaśīrṣaṇayoḥ kṛṣṇaśīrṣaṇāsu

Adverb -kṛṣṇaśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria