Declension table of ?kṛṣṇaśigru

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśigruḥ kṛṣṇaśigrū kṛṣṇaśigravaḥ
Vocativekṛṣṇaśigro kṛṣṇaśigrū kṛṣṇaśigravaḥ
Accusativekṛṣṇaśigrum kṛṣṇaśigrū kṛṣṇaśigrūn
Instrumentalkṛṣṇaśigruṇā kṛṣṇaśigrubhyām kṛṣṇaśigrubhiḥ
Dativekṛṣṇaśigrave kṛṣṇaśigrubhyām kṛṣṇaśigrubhyaḥ
Ablativekṛṣṇaśigroḥ kṛṣṇaśigrubhyām kṛṣṇaśigrubhyaḥ
Genitivekṛṣṇaśigroḥ kṛṣṇaśigrvoḥ kṛṣṇaśigrūṇām
Locativekṛṣṇaśigrau kṛṣṇaśigrvoḥ kṛṣṇaśigruṣu

Compound kṛṣṇaśigru -

Adverb -kṛṣṇaśigru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria