Declension table of ?kṛṣṇaśiṃśapā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśiṃśapā kṛṣṇaśiṃśape kṛṣṇaśiṃśapāḥ
Vocativekṛṣṇaśiṃśape kṛṣṇaśiṃśape kṛṣṇaśiṃśapāḥ
Accusativekṛṣṇaśiṃśapām kṛṣṇaśiṃśape kṛṣṇaśiṃśapāḥ
Instrumentalkṛṣṇaśiṃśapayā kṛṣṇaśiṃśapābhyām kṛṣṇaśiṃśapābhiḥ
Dativekṛṣṇaśiṃśapāyai kṛṣṇaśiṃśapābhyām kṛṣṇaśiṃśapābhyaḥ
Ablativekṛṣṇaśiṃśapāyāḥ kṛṣṇaśiṃśapābhyām kṛṣṇaśiṃśapābhyaḥ
Genitivekṛṣṇaśiṃśapāyāḥ kṛṣṇaśiṃśapayoḥ kṛṣṇaśiṃśapānām
Locativekṛṣṇaśiṃśapāyām kṛṣṇaśiṃśapayoḥ kṛṣṇaśiṃśapāsu

Adverb -kṛṣṇaśiṃśapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria