Declension table of ?kṛṣṇaśarman

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśarmā kṛṣṇaśarmāṇau kṛṣṇaśarmāṇaḥ
Vocativekṛṣṇaśarman kṛṣṇaśarmāṇau kṛṣṇaśarmāṇaḥ
Accusativekṛṣṇaśarmāṇam kṛṣṇaśarmāṇau kṛṣṇaśarmaṇaḥ
Instrumentalkṛṣṇaśarmaṇā kṛṣṇaśarmabhyām kṛṣṇaśarmabhiḥ
Dativekṛṣṇaśarmaṇe kṛṣṇaśarmabhyām kṛṣṇaśarmabhyaḥ
Ablativekṛṣṇaśarmaṇaḥ kṛṣṇaśarmabhyām kṛṣṇaśarmabhyaḥ
Genitivekṛṣṇaśarmaṇaḥ kṛṣṇaśarmaṇoḥ kṛṣṇaśarmaṇām
Locativekṛṣṇaśarmaṇi kṛṣṇaśarmaṇoḥ kṛṣṇaśarmasu

Compound kṛṣṇaśarma -

Adverb -kṛṣṇaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria