Declension table of ?kṛṣṇaśaphā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśaphā kṛṣṇaśaphe kṛṣṇaśaphāḥ
Vocativekṛṣṇaśaphe kṛṣṇaśaphe kṛṣṇaśaphāḥ
Accusativekṛṣṇaśaphām kṛṣṇaśaphe kṛṣṇaśaphāḥ
Instrumentalkṛṣṇaśaphayā kṛṣṇaśaphābhyām kṛṣṇaśaphābhiḥ
Dativekṛṣṇaśaphāyai kṛṣṇaśaphābhyām kṛṣṇaśaphābhyaḥ
Ablativekṛṣṇaśaphāyāḥ kṛṣṇaśaphābhyām kṛṣṇaśaphābhyaḥ
Genitivekṛṣṇaśaphāyāḥ kṛṣṇaśaphayoḥ kṛṣṇaśaphānām
Locativekṛṣṇaśaphāyām kṛṣṇaśaphayoḥ kṛṣṇaśaphāsu

Adverb -kṛṣṇaśapham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria