Declension table of ?kṛṣṇaśapha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśaphaḥ kṛṣṇaśaphau kṛṣṇaśaphāḥ
Vocativekṛṣṇaśapha kṛṣṇaśaphau kṛṣṇaśaphāḥ
Accusativekṛṣṇaśapham kṛṣṇaśaphau kṛṣṇaśaphān
Instrumentalkṛṣṇaśaphena kṛṣṇaśaphābhyām kṛṣṇaśaphaiḥ kṛṣṇaśaphebhiḥ
Dativekṛṣṇaśaphāya kṛṣṇaśaphābhyām kṛṣṇaśaphebhyaḥ
Ablativekṛṣṇaśaphāt kṛṣṇaśaphābhyām kṛṣṇaśaphebhyaḥ
Genitivekṛṣṇaśaphasya kṛṣṇaśaphayoḥ kṛṣṇaśaphānām
Locativekṛṣṇaśaphe kṛṣṇaśaphayoḥ kṛṣṇaśapheṣu

Compound kṛṣṇaśapha -

Adverb -kṛṣṇaśapham -kṛṣṇaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria