Declension table of kṛṣṇaśakuni

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśakuniḥ kṛṣṇaśakunī kṛṣṇaśakunayaḥ
Vocativekṛṣṇaśakune kṛṣṇaśakunī kṛṣṇaśakunayaḥ
Accusativekṛṣṇaśakunim kṛṣṇaśakunī kṛṣṇaśakunīn
Instrumentalkṛṣṇaśakuninā kṛṣṇaśakunibhyām kṛṣṇaśakunibhiḥ
Dativekṛṣṇaśakunaye kṛṣṇaśakunibhyām kṛṣṇaśakunibhyaḥ
Ablativekṛṣṇaśakuneḥ kṛṣṇaśakunibhyām kṛṣṇaśakunibhyaḥ
Genitivekṛṣṇaśakuneḥ kṛṣṇaśakunyoḥ kṛṣṇaśakunīnām
Locativekṛṣṇaśakunau kṛṣṇaśakunyoḥ kṛṣṇaśakuniṣu

Compound kṛṣṇaśakuni -

Adverb -kṛṣṇaśakuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria