Declension table of ?kṛṣṇaśakti

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśaktiḥ kṛṣṇaśaktī kṛṣṇaśaktayaḥ
Vocativekṛṣṇaśakte kṛṣṇaśaktī kṛṣṇaśaktayaḥ
Accusativekṛṣṇaśaktim kṛṣṇaśaktī kṛṣṇaśaktīn
Instrumentalkṛṣṇaśaktinā kṛṣṇaśaktibhyām kṛṣṇaśaktibhiḥ
Dativekṛṣṇaśaktaye kṛṣṇaśaktibhyām kṛṣṇaśaktibhyaḥ
Ablativekṛṣṇaśakteḥ kṛṣṇaśaktibhyām kṛṣṇaśaktibhyaḥ
Genitivekṛṣṇaśakteḥ kṛṣṇaśaktyoḥ kṛṣṇaśaktīnām
Locativekṛṣṇaśaktau kṛṣṇaśaktyoḥ kṛṣṇaśaktiṣu

Compound kṛṣṇaśakti -

Adverb -kṛṣṇaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria