Declension table of ?kṛṣṇaśabalā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaśabalā kṛṣṇaśabale kṛṣṇaśabalāḥ
Vocativekṛṣṇaśabale kṛṣṇaśabale kṛṣṇaśabalāḥ
Accusativekṛṣṇaśabalām kṛṣṇaśabale kṛṣṇaśabalāḥ
Instrumentalkṛṣṇaśabalayā kṛṣṇaśabalābhyām kṛṣṇaśabalābhiḥ
Dativekṛṣṇaśabalāyai kṛṣṇaśabalābhyām kṛṣṇaśabalābhyaḥ
Ablativekṛṣṇaśabalāyāḥ kṛṣṇaśabalābhyām kṛṣṇaśabalābhyaḥ
Genitivekṛṣṇaśabalāyāḥ kṛṣṇaśabalayoḥ kṛṣṇaśabalānām
Locativekṛṣṇaśabalāyām kṛṣṇaśabalayoḥ kṛṣṇaśabalāsu

Adverb -kṛṣṇaśabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria