Declension table of ?kṛṣṇaśabala

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaśabalam kṛṣṇaśabale kṛṣṇaśabalāni
Vocativekṛṣṇaśabala kṛṣṇaśabale kṛṣṇaśabalāni
Accusativekṛṣṇaśabalam kṛṣṇaśabale kṛṣṇaśabalāni
Instrumentalkṛṣṇaśabalena kṛṣṇaśabalābhyām kṛṣṇaśabalaiḥ
Dativekṛṣṇaśabalāya kṛṣṇaśabalābhyām kṛṣṇaśabalebhyaḥ
Ablativekṛṣṇaśabalāt kṛṣṇaśabalābhyām kṛṣṇaśabalebhyaḥ
Genitivekṛṣṇaśabalasya kṛṣṇaśabalayoḥ kṛṣṇaśabalānām
Locativekṛṣṇaśabale kṛṣṇaśabalayoḥ kṛṣṇaśabaleṣu

Compound kṛṣṇaśabala -

Adverb -kṛṣṇaśabalam -kṛṣṇaśabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria