Declension table of ?kṛṣṇaśabala

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśabalaḥ kṛṣṇaśabalau kṛṣṇaśabalāḥ
Vocativekṛṣṇaśabala kṛṣṇaśabalau kṛṣṇaśabalāḥ
Accusativekṛṣṇaśabalam kṛṣṇaśabalau kṛṣṇaśabalān
Instrumentalkṛṣṇaśabalena kṛṣṇaśabalābhyām kṛṣṇaśabalaiḥ kṛṣṇaśabalebhiḥ
Dativekṛṣṇaśabalāya kṛṣṇaśabalābhyām kṛṣṇaśabalebhyaḥ
Ablativekṛṣṇaśabalāt kṛṣṇaśabalābhyām kṛṣṇaśabalebhyaḥ
Genitivekṛṣṇaśabalasya kṛṣṇaśabalayoḥ kṛṣṇaśabalānām
Locativekṛṣṇaśabale kṛṣṇaśabalayoḥ kṛṣṇaśabaleṣu

Compound kṛṣṇaśabala -

Adverb -kṛṣṇaśabalam -kṛṣṇaśabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria