Declension table of ?kṛṣṇaśāli

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśāliḥ kṛṣṇaśālī kṛṣṇaśālayaḥ
Vocativekṛṣṇaśāle kṛṣṇaśālī kṛṣṇaśālayaḥ
Accusativekṛṣṇaśālim kṛṣṇaśālī kṛṣṇaśālīn
Instrumentalkṛṣṇaśālinā kṛṣṇaśālibhyām kṛṣṇaśālibhiḥ
Dativekṛṣṇaśālaye kṛṣṇaśālibhyām kṛṣṇaśālibhyaḥ
Ablativekṛṣṇaśāleḥ kṛṣṇaśālibhyām kṛṣṇaśālibhyaḥ
Genitivekṛṣṇaśāleḥ kṛṣṇaśālyoḥ kṛṣṇaśālīnām
Locativekṛṣṇaśālau kṛṣṇaśālyoḥ kṛṣṇaśāliṣu

Compound kṛṣṇaśāli -

Adverb -kṛṣṇaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria