Declension table of ?kṛṣṇaśṛta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaśṛtam kṛṣṇaśṛte kṛṣṇaśṛtāni
Vocativekṛṣṇaśṛta kṛṣṇaśṛte kṛṣṇaśṛtāni
Accusativekṛṣṇaśṛtam kṛṣṇaśṛte kṛṣṇaśṛtāni
Instrumentalkṛṣṇaśṛtena kṛṣṇaśṛtābhyām kṛṣṇaśṛtaiḥ
Dativekṛṣṇaśṛtāya kṛṣṇaśṛtābhyām kṛṣṇaśṛtebhyaḥ
Ablativekṛṣṇaśṛtāt kṛṣṇaśṛtābhyām kṛṣṇaśṛtebhyaḥ
Genitivekṛṣṇaśṛtasya kṛṣṇaśṛtayoḥ kṛṣṇaśṛtānām
Locativekṛṣṇaśṛte kṛṣṇaśṛtayoḥ kṛṣṇaśṛteṣu

Compound kṛṣṇaśṛta -

Adverb -kṛṣṇaśṛtam -kṛṣṇaśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria