Declension table of ?kṛṣṇaśṛṅga

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaśṛṅgaḥ kṛṣṇaśṛṅgau kṛṣṇaśṛṅgāḥ
Vocativekṛṣṇaśṛṅga kṛṣṇaśṛṅgau kṛṣṇaśṛṅgāḥ
Accusativekṛṣṇaśṛṅgam kṛṣṇaśṛṅgau kṛṣṇaśṛṅgān
Instrumentalkṛṣṇaśṛṅgeṇa kṛṣṇaśṛṅgābhyām kṛṣṇaśṛṅgaiḥ kṛṣṇaśṛṅgebhiḥ
Dativekṛṣṇaśṛṅgāya kṛṣṇaśṛṅgābhyām kṛṣṇaśṛṅgebhyaḥ
Ablativekṛṣṇaśṛṅgāt kṛṣṇaśṛṅgābhyām kṛṣṇaśṛṅgebhyaḥ
Genitivekṛṣṇaśṛṅgasya kṛṣṇaśṛṅgayoḥ kṛṣṇaśṛṅgāṇām
Locativekṛṣṇaśṛṅge kṛṣṇaśṛṅgayoḥ kṛṣṇaśṛṅgeṣu

Compound kṛṣṇaśṛṅga -

Adverb -kṛṣṇaśṛṅgam -kṛṣṇaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria