Declension table of ?kṛṣṇayudhiṣṭhiradharmagoṣṭhī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇayudhiṣṭhiradharmagoṣṭhī kṛṣṇayudhiṣṭhiradharmagoṣṭhyau kṛṣṇayudhiṣṭhiradharmagoṣṭhyaḥ
Vocativekṛṣṇayudhiṣṭhiradharmagoṣṭhi kṛṣṇayudhiṣṭhiradharmagoṣṭhyau kṛṣṇayudhiṣṭhiradharmagoṣṭhyaḥ
Accusativekṛṣṇayudhiṣṭhiradharmagoṣṭhīm kṛṣṇayudhiṣṭhiradharmagoṣṭhyau kṛṣṇayudhiṣṭhiradharmagoṣṭhīḥ
Instrumentalkṛṣṇayudhiṣṭhiradharmagoṣṭhyā kṛṣṇayudhiṣṭhiradharmagoṣṭhībhyām kṛṣṇayudhiṣṭhiradharmagoṣṭhībhiḥ
Dativekṛṣṇayudhiṣṭhiradharmagoṣṭhyai kṛṣṇayudhiṣṭhiradharmagoṣṭhībhyām kṛṣṇayudhiṣṭhiradharmagoṣṭhībhyaḥ
Ablativekṛṣṇayudhiṣṭhiradharmagoṣṭhyāḥ kṛṣṇayudhiṣṭhiradharmagoṣṭhībhyām kṛṣṇayudhiṣṭhiradharmagoṣṭhībhyaḥ
Genitivekṛṣṇayudhiṣṭhiradharmagoṣṭhyāḥ kṛṣṇayudhiṣṭhiradharmagoṣṭhyoḥ kṛṣṇayudhiṣṭhiradharmagoṣṭhīnām
Locativekṛṣṇayudhiṣṭhiradharmagoṣṭhyām kṛṣṇayudhiṣṭhiradharmagoṣṭhyoḥ kṛṣṇayudhiṣṭhiradharmagoṣṭhīṣu

Compound kṛṣṇayudhiṣṭhiradharmagoṣṭhi - kṛṣṇayudhiṣṭhiradharmagoṣṭhī -

Adverb -kṛṣṇayudhiṣṭhiradharmagoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria