Declension table of ?kṛṣṇayajurvedīya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇayajurvedīyam kṛṣṇayajurvedīye kṛṣṇayajurvedīyāni
Vocativekṛṣṇayajurvedīya kṛṣṇayajurvedīye kṛṣṇayajurvedīyāni
Accusativekṛṣṇayajurvedīyam kṛṣṇayajurvedīye kṛṣṇayajurvedīyāni
Instrumentalkṛṣṇayajurvedīyena kṛṣṇayajurvedīyābhyām kṛṣṇayajurvedīyaiḥ
Dativekṛṣṇayajurvedīyāya kṛṣṇayajurvedīyābhyām kṛṣṇayajurvedīyebhyaḥ
Ablativekṛṣṇayajurvedīyāt kṛṣṇayajurvedīyābhyām kṛṣṇayajurvedīyebhyaḥ
Genitivekṛṣṇayajurvedīyasya kṛṣṇayajurvedīyayoḥ kṛṣṇayajurvedīyānām
Locativekṛṣṇayajurvedīye kṛṣṇayajurvedīyayoḥ kṛṣṇayajurvedīyeṣu

Compound kṛṣṇayajurvedīya -

Adverb -kṛṣṇayajurvedīyam -kṛṣṇayajurvedīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria