Declension table of kṛṣṇayajurveda

Deva

MasculineSingularDualPlural
Nominativekṛṣṇayajurvedaḥ kṛṣṇayajurvedau kṛṣṇayajurvedāḥ
Vocativekṛṣṇayajurveda kṛṣṇayajurvedau kṛṣṇayajurvedāḥ
Accusativekṛṣṇayajurvedam kṛṣṇayajurvedau kṛṣṇayajurvedān
Instrumentalkṛṣṇayajurvedena kṛṣṇayajurvedābhyām kṛṣṇayajurvedaiḥ kṛṣṇayajurvedebhiḥ
Dativekṛṣṇayajurvedāya kṛṣṇayajurvedābhyām kṛṣṇayajurvedebhyaḥ
Ablativekṛṣṇayajurvedāt kṛṣṇayajurvedābhyām kṛṣṇayajurvedebhyaḥ
Genitivekṛṣṇayajurvedasya kṛṣṇayajurvedayoḥ kṛṣṇayajurvedānām
Locativekṛṣṇayajurvede kṛṣṇayajurvedayoḥ kṛṣṇayajurvedeṣu

Compound kṛṣṇayajurveda -

Adverb -kṛṣṇayajurvedam -kṛṣṇayajurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria