Declension table of ?kṛṣṇayāmala

Deva

NeuterSingularDualPlural
Nominativekṛṣṇayāmalam kṛṣṇayāmale kṛṣṇayāmalāni
Vocativekṛṣṇayāmala kṛṣṇayāmale kṛṣṇayāmalāni
Accusativekṛṣṇayāmalam kṛṣṇayāmale kṛṣṇayāmalāni
Instrumentalkṛṣṇayāmalena kṛṣṇayāmalābhyām kṛṣṇayāmalaiḥ
Dativekṛṣṇayāmalāya kṛṣṇayāmalābhyām kṛṣṇayāmalebhyaḥ
Ablativekṛṣṇayāmalāt kṛṣṇayāmalābhyām kṛṣṇayāmalebhyaḥ
Genitivekṛṣṇayāmalasya kṛṣṇayāmalayoḥ kṛṣṇayāmalānām
Locativekṛṣṇayāmale kṛṣṇayāmalayoḥ kṛṣṇayāmaleṣu

Compound kṛṣṇayāmala -

Adverb -kṛṣṇayāmalam -kṛṣṇayāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria