Declension table of ?kṛṣṇayāma

Deva

NeuterSingularDualPlural
Nominativekṛṣṇayāmam kṛṣṇayāme kṛṣṇayāmāni
Vocativekṛṣṇayāma kṛṣṇayāme kṛṣṇayāmāni
Accusativekṛṣṇayāmam kṛṣṇayāme kṛṣṇayāmāni
Instrumentalkṛṣṇayāmena kṛṣṇayāmābhyām kṛṣṇayāmaiḥ
Dativekṛṣṇayāmāya kṛṣṇayāmābhyām kṛṣṇayāmebhyaḥ
Ablativekṛṣṇayāmāt kṛṣṇayāmābhyām kṛṣṇayāmebhyaḥ
Genitivekṛṣṇayāmasya kṛṣṇayāmayoḥ kṛṣṇayāmānām
Locativekṛṣṇayāme kṛṣṇayāmayoḥ kṛṣṇayāmeṣu

Compound kṛṣṇayāma -

Adverb -kṛṣṇayāmam -kṛṣṇayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria