Declension table of ?kṛṣṇavyathis

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavyathiḥ kṛṣṇavyathiṣī kṛṣṇavyathīṃṣi
Vocativekṛṣṇavyathiḥ kṛṣṇavyathiṣī kṛṣṇavyathīṃṣi
Accusativekṛṣṇavyathiḥ kṛṣṇavyathiṣī kṛṣṇavyathīṃṣi
Instrumentalkṛṣṇavyathiṣā kṛṣṇavyathirbhyām kṛṣṇavyathirbhiḥ
Dativekṛṣṇavyathiṣe kṛṣṇavyathirbhyām kṛṣṇavyathirbhyaḥ
Ablativekṛṣṇavyathiṣaḥ kṛṣṇavyathirbhyām kṛṣṇavyathirbhyaḥ
Genitivekṛṣṇavyathiṣaḥ kṛṣṇavyathiṣoḥ kṛṣṇavyathiṣām
Locativekṛṣṇavyathiṣi kṛṣṇavyathiṣoḥ kṛṣṇavyathiḥṣu

Compound kṛṣṇavyathis -

Adverb -kṛṣṇavyathis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria